Shiva Ashtottara Shatanama Stotram lyrics in Telugu & Hindi.

Shiva Ashtottara Shatanama Stotram – శివ అష్టోత్తర శత నామ స్తోత్రం :

శివో మహేశ్వర-శ్శంభుః పినాకీ శశిశేఖరః
వామదేవో విరూపాక్షః కపర్దీ నీలలోహితః ॥ 1 ॥

శంకర-శ్శూలపాణిశ్చ ఖట్వాంగీ విష్ణువల్లభః
శిపివిష్టోఽంబికానాథః శ్రీకంఠో భక్తవత్సలః ॥ 2 ॥

భవ-శ్శర్వ-స్త్రిలోకేశః శితికంఠః శివాప్రియః
ఉగ్రః కపాలీ కామారి రంధకాసురసూదనః ॥ 3 ॥

గంగాధరో లలాటాక్షః కాలకాలః కృపానిధిః
భీమః పరశుహస్తశ్చ మృగపాణి-ర్జటాధరః ॥ 4 ॥

కైలాసవాసీ కవచీ కఠోర-స్త్రిపురాంతకః
వృషాంకో వృషభారూఢో భస్మోద్ధూళితవిగ్రహః ॥ 5 ॥

సామప్రియ-స్స్వరమయ-స్త్రయీమూర్తి-రనీశ్వరః
సర్వజ్ఞః పరమాత్మా చ సోమసూర్యాగ్నిలోచనః ॥ 6 ॥

హవి-ర్యజ్ఞమయ-స్సోమః పంచవక్త్ర-స్సదాశివః
విశ్వేశ్వరో వీరభద్రో గణనాథః ప్రజాపతిః ॥ 7 ॥

హిరణ్యరేతా దుర్ధర్షో గిరీశో గిరిశోఽనఘః
భుజంగభూషణో భర్గో గిరిధన్వా గిరిప్రియః ॥ 8 ॥

కృత్తివాసాః పురారాతి-ర్భగవాన్ ప్రమథాధిపః
మృత్యుంజయ-స్సూక్ష్మతను-ర్జగద్వ్యాపీ జగద్గురుః ॥ 9 ॥

వ్యోమకేశో మహాసేనజనక-శ్చారువిక్రమః
రుద్రో భూతపతిః స్థాణు-రహిర్భుధ్న్యో దిగంబరః ॥ 10 ॥

అష్టమూర్తి-రనేకాత్మా సాత్త్విక-శ్శుద్ధవిగ్రహః
శాశ్వతః ఖండపరశు-రజః పాశవిమోచకః ॥ 11 ॥

మృడః పశుపతి-ర్దేవో మహాదేవోఽవ్యయో హరిః
పూషదంతభి-దవ్యగ్రో దక్షాధ్వరహరో హరః ॥ 12 ॥

భగనేత్రభి-దవ్యక్తో సహస్రాక్ష-స్సహస్రపాత్
అపవర్గప్రదోఽనంత-స్తారకః పరమేశ్వరః ॥ 13 ॥

ఏవం శ్రీ శంభుదేవస్య నామ్నామష్టోత్తరం శతమ్ ॥

ఇతి శ్రీ శివాష్టోత్తరశతనామస్తోత్రరత్నం సమాప్తం.

Shiva Ashtottara Shatanama Stotram lyrics in Telugu & Hindi.

Shiva Ashtottara Shatanama Stotram – शिवाष्टोत्तरशतनामस्तोत्रम् :

शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ 1 ॥

शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ 2 ॥

भवः शर्वस्त्रिलोकेशः शितिकण्टः शिवाप्रियः ।
उग्रः कपाली कामारिरन्धकासुरसूदनः ॥ 3 ॥

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ 4 ॥

कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्की वृषभारूढो भस्मोद्धूलितविग्रहः ॥ 5 ॥

सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ 6 ॥

हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ 7 ॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ 8 ॥

कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः ।
मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ 9 ॥

व्योमकेशो महासेनजनकश्चारुविक्रमः ।
रुद्रो भूतपतिः स्ताणुरहिर्बुध्न्यो दिगम्बरः ॥ 10 ॥

अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः ।
शाश्वतः खण्डपरशू रजःपाशविमोचनः ॥ 11 ॥

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ।
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥ 12 ॥

भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ 13 ॥

इति श्रीशिवाष्टोत्तरशतनामावळिस्तोत्रं संपूर्णम् ॥

Shiva ashtothara shatha nama stotram.

Thank you for watching Shiva ashtothara shatha nama stotram.

Please watch to Nitya Sandhya Vandanam Lyrics in Telugu.

And follow us on YouTube channel

Summary
Shiva ashtothara shatha nama stotram.:
Title
Shiva ashtothara shatha nama stotram.:
Description

Shiva ashtothara shatha nama stotram.: Thank you for watching Shiva ashtothara shatha nama stotram. Please follow us

Leave a Reply

error: Content is protected !!